निर्वचनम्- जरिता (स्तुतिकर्ता) गृ गरिता जरिता।- यास्क: १.३
जृ इति धातु: पाणिनीयधातुपाठे अस्ति तथापि तस्यार्थ: स्तुति: इति न भवति।अत: तस्य आधारेण निर्वचनं न शक्यम्।तत: उच्चारसाधर्म्यात् गृ इति धातु: स्वीकृत:।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरितृ¦ त्रि॰ जॄ--तृच्।
“स्तोतरि निघण्टुः
“इमा ब्रह्माणिजरिता वो अर्च्चत्” ऋ॰

१ ।

१६

५ ।

१४
“अभीषु णः सखी-नामविता जरितॄणाम्”

४ ।

३१ ।

२ जीर्णे च स्त्रियां ङीप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरितृ m. an invoker , praiser RV. AV. v , 11 , 8 ; xx , 135 , 1 f. A1s3vS3r. viii , 3

जरितृ m. N. of the author of RV. x , 142 , 1 f. (with the patr. शार्ङ्ग; See. त).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Jaritṛ is the regular term in the Rigveda,[१] and occasionally later,[२] for a singer of hymns of praise or worshipper.

2. Jaritṛ. According to Sieg,[३] mention is made in one hymn of the Rigveda[४] of Jaritṛ, one of the Śārṅgas. That hymn he seeks to bring into connexion with the epic[५] tradition of the Ṛṣi Mandapāla, who wedded Jaritā, a female Śārṅga bird--apparently a hen sparrow (caṭakā)--and had four sons. These being abandoned by him and exposed to the danger of being consumed by a forest fire, prayed to Agni with the hymn Rigveda x. 142. This interpretation is very doubtful, though Sāyaṇa[६] appears to have adopted it.

  1. i. 2, 2;
    165, 14;
    ii. 33, 11;
    iii. 60, 7, etc.
  2. Av. v. 11, 8;
    xx. 135, 1, etc.
  3. Die Sagenstoffe des Ṛgveda, 44 et seq.
  4. x. 142.
  5. Mahābhārata, i. 222, 1 et seq.
  6. On Rv. x. 142, 7. 8.
"https://sa.wiktionary.org/w/index.php?title=जरितृ&oldid=473453" इत्यस्माद् प्रतिप्राप्तम्