यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकर¦ mfn. (-रः-री-रं) Making or shedding water. m. (-रः) Rent or tax derived from water, for fisheries, &c. E. जल, and कर tax or what makes.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलकर/ जल--कर mfn. making or pouring forth water W.

जलकर/ जल--कर m. tax derived from water( i.e. from fisheries etc. ) W.

"https://sa.wiktionary.org/w/index.php?title=जलकर&oldid=380532" इत्यस्माद् प्रतिप्राप्तम्