यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस, इ क रक्षणे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) इ क, जंसयति । इति दुर्गा- दासः ॥

जस, उ इर् य मोक्षे । इति कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जसित्वा जस्त्वा । इर्, अजसत् अजासीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य, जस्यति वत्सं गोपः । इति दुर्गादासः ॥

जस, क वधे । अनादरे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) क, जासयति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस¦ मोक्षणे दिवा॰ पर॰ सक॰ सेट्। जस्यति इरित् अज-सत् अजासीत् अजसीत् जजास जेसतुः अजस्रम्। उदित् जसित्वा जस्त्वा। जस्तः।

जस¦ बधे अनादरे च चुरा॰ उभ॰ सक॰ सेट्। जासयति ते अजीजसत् व। उद् + हिंसने। एतद्योगे कर्म्मणि षष्ठी।
“निजौजसो-ज्जासमितुं जगद्द्रुहाम्” माथः।
“धृत्या नाथस्यवैदेहि! मन्योरुज्जासयात्मनः” भट्टिः।

जस¦ गतौ निघण्टुः भ्वा॰ पर॰ सक॰ सेट्। जसति अजा-(ज)सीत्। जसिस्ताडने उपक्षये च माधवः। जसुरिः।

जस¦ रक्षणे चु॰ उभ॰ सक॰ सेट् इदित्। जंसयति ते अजजंसत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जस (इर उ) इर् जसु¦ r. 4th cl. (जस्यति) To liberate, to set free, to let loose. r. 1st and 10th cls. (जसति, जासयति-ते)
1. To kill or injure.
2. To slight or disregard, to treat irreverently.
3. To strike, to punish with blows. (इ) जसि r. 1st and 10th cls. (जंसति जंसयति-ते) To pre- serve, to protect. मोक्षणे दिवा-पर-सक-सेट् | गतौ भ्वा-पर-सक-सेट् | बधे अनादरे च चुरा-उभ-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=जस&oldid=382563" इत्यस्माद् प्रतिप्राप्तम्