यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नुसुता, स्त्री, (जह्नोः सुता ।) गङ्गा । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १ । ९८ । १८ । “अहं गङ्गा जह्नुसुता महर्षिगणसेविता ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नुसुता/ जह्नु--सुता f. = -कन्याMBh. i , 3913 R. i , 44 , 39.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jahnusutā  : f.: 1. 92. 49. See Gaṅgā.


_______________________________
*7th word in left half of page p356_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jahnusutā  : f.: 1. 92. 49. See Gaṅgā.


_______________________________
*7th word in left half of page p356_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जह्नुसुता&oldid=445289" इत्यस्माद् प्रतिप्राप्तम्