यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरणम्, क्ली, (जागृ + भावे ल्युट् ।) निद्रा- भावः । जागा इति भाषा ॥ तत्पर्य्यायः । जागर्य्या २ जागरा ३ जागरः ४ । इति हेम- चन्द्रः ॥ जाग्रिया ५ जागर्त्तिः ६ । इत्यमर- टीका ॥ (यथा, महाभारते । ३ । १२६ । १२ । “रात्रिजागरणात् श्रान्ताः सौद्युम्निः समतीत्य- तान् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण¦ न॰ जागृ--भावे ल्युट्।

१ निद्राराहित्ये।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण¦ n. (-णं)
1. Waking, watchfulness.
2. Keeping watch, sitting up at night as part of a religious ceremony. E. जागृ to be awake, affix ण्वुल् गुणश्च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरणम् [jāgaraṇam], [जागृ भावे ल्युट्]

Waking, wakefulness.

Watchfulness, vigilance.

Sitting up at night as a part of a religious ceremony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण mfn. awake VS. xxx , 17

जागरण n. waking , keeping watch Ka1tyS3r. iv Nir. MBh. etc. (said of fire) going on burning Ka1tyS3r. xxv Vait.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरण न.
(जागृ निद्राक्षये + ल्युट्) पूरी रात जागना, ‘रात्रिं जागरणधारणे’, का.श्रौ.सू. 4.8.11 (अग्न्याधान)।

"https://sa.wiktionary.org/w/index.php?title=जागरण&oldid=478421" इत्यस्माद् प्रतिप्राप्तम्