यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।2।3

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्¦ पु॰ जातं सद्योजातं विन्दति प्राप्नोति विद-[Page3092-a+ 38] लाभे असुन्।

१ वह्नौ अमरः तस्य तथात्वञ्चऋ॰

३ ।

१ ।

२० उक्तं
“जन्मन् जन्मन् निहितो जातवेदाः”
“जन्मन् जन्मन् सर्वेषु मनुष्येषु निहतो जातवेदाः” भा॰। जातमात्रस्य ज ठरानलसम्पर्कात्तस्य तथात्वम्।

२ जातानां वेत्तरि च
“आदाब जातवेदः” ऋ॰

१ ।

४४ ।

१ । हे जातवेदः जातानां वेदितः” भा॰ निरुक्ते

७ ।

१९ । तस्य बहुधा व्युत्पत्तिर्दर्शिता यथा
“जातवेदाः कस्माज्जातानि वेद जानाति वैनं विदुर्जातेजाते विद्यत इति वा जातवितो वा जातधनो जातविद्योवा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जात-वेदसो जातवेदस्त्वमिति ब्राह्मणम्। तस्मात् सर्वानृतून् पश-वोऽग्निमभिसर्पन्तीति च”

३ जातप्रज्ञे

४ जातधेने

५ सूर्य्येच
“उदु त्यं जातवेदसं देवं वहन्ति केतवः” ऋ॰

१५

० ।

१ ।
“जातवेदसः जातानां प्राणिनां वेदितारंजातप्रज्ञं जातधनं वा” भा॰
“पञ्चमः पञ्चतपसां तपनोजातवेदसाम्”
“विदुद्युते बाडवजातवेदसाम्” माघःजातवेदस इदं स देवताऽस्य वा अण्। जातवेदस तत्-सम्बन्धिनि त्रि॰।
“प्र नूनं जातवेदसमश्वम्” निरु॰

७ ।

२० धृता ऋक्। तद्देवताके सामभेदे मन्त्रे तृचे च तत्रैवनिरुक्ते
“तदेकमेव जातवेदसं गायत्रं तृचं दशतयोषुविद्यते यत्तु किञ्चिदाग्नेयं तज्जातवेदसां स्थाने यज्यते” इत्युपक्रमे
“उत्तरे ज्योतिषी जातवेदसी उच्येते” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्¦ m. (-दाः) AGNI or fire. E. जात born, वेद a Veda, असुन् Unadi affix or जात kind, sort, and विद् to know, or comprehend, affix as before: one legend makes the Vedas to have issued from the mouth of AGNI. जातं सद्योजातं विन्दति प्राप्नोति विद-लाभे असुन् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातवेदस्/ जात--वेदस् mfn. (fr. विद्cl. 6 )" having whatever is born or created as his property " , " all-possessor " (or fr. विद्cl.2. " knowing [or known by] all created beings " ; See. Nir. vii , 19 S3Br. ix , 5 , 1 , 68 MBh. ii , 1146 etc. ; N. of अग्नि) RV. AV. VS. etc.

जातवेदस्/ जात--वेदस् m. fire MBh. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Agni born of अरणिस्, as son to पूरू- ravas. भा. V. २०. १६-17; IX. १४. ४६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀTAVEDA (S) : Three sons of Purūravas, born from Agni (fire). They are called the Jātavedas. (Bhāgavata, Skandha 9).


_______________________________
*8th word in left half of page 351 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जातवेदस्&oldid=499727" इत्यस्माद् प्रतिप्राप्तम्