यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु, व्य, (जन + क्तुन् । पृषोदरात् साधुः ।) कदाचित् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, मनुः । २ । ९४ । “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥”) सम्भावितार्थः । (यथा, महाभारते । ५ । १७९ । २२ । “को जातु परंभावां हि नारीं व्यालीमिव स्थिताम् । वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः ॥”) गर्हार्थः । इति शब्दरत्नावली ॥ (“जातु निन्दसि गोविन्दं जातु निन्दसि शङ्करम् ॥” इति मुग्धबोधव्याकरणम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु अव्य।

कस्मिंश्चित्काले

समानार्थक:कदाचित्,जातु

3।4।4।1।2

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु¦ अव्य॰ जै--क्षये जन--वा बा॰ क्तुन्।

१ कदाचिदित्यर्थेअमरः।
“मनस्तु यं नोज्झति जातु यातु मनोरथःकण्ठपथं कथं सः” नैष॰।
“न जातु वैनायकमेकमु-द्धृतम्” माघः।
“न जातु कामः कामानामुपभोगेनशाम्यति” मनुः

२ सम्भावनायां

३ गर्हायाञ्च शब्दर॰। गर्हार्थकेन जातुशब्देन योगे अन्यलकारबाधेन सर्वत्रलट्।
“जातु निन्दसि गोविन्दमपि निन्दसि शङ्करम्” मुग्ध॰।
“जातु तत्रभवान् वृषलं याजयति”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु¦ ind.
1. Sometimes, occasionally.
2. A particle of prohibition.
3. Of doubt,
4. Of contempt or abuse. E. जै to waste or decay, क्तुन् aff. जै क्षये जन वा क्तुन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु [jātu], ind. A particle meaning:

At all, ever, at any time, possibly; नान्तरज्ञाः श्रियो जातुः प्रियैरासां न भूयते Ki.11.24; किं तेन जातु जातेन मातुर्यौवनहारिणा Pt.1.26; न जातु कामः कामानामुपभोगेन शाम्यति Ms.2.94; Ku.5.55.

Perhaps, sometimes; गौरवाद्यदपि जातु मन्त्रिणां दर्शनं ... ददौ R.19.7.

Once, once upon a time, sometime, at some day.

Used with the potential mood जातु has the sense of 'not allowing or putting up with'; जातु तत्रभवान् वृषलं याजयेन्नावकल्पयामि (न मर्षयामि) Sk.

Used with a present indicative it denotes censure (गर्हा); जातु तत्रभवान् वृषलं याजयति ibid.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातु ind. ( जन्? See. जनुषा, s.v. नुस्)at all , ever RV. x , 27 , 11 S3Br. ii , 2 , 2 , 20 ( तु) MBh. v , 7071 Pan5cat. i , 1 , 6 ( किं तेनजातेन, what is the use at all of him born?)

जातु ind. ([when जातुstands at the beginning of a sentence the verb which follows retains its accent Pa1n2. 8-1 , 47 ; in connection with the Pot. and ना-वकल्पयामिetc. (iii , 3 , 147) or with the pr. (iii , 3 , 142) जातुexpresses censure e.g. जातु वृषलं याजयेन् न मर्षयामि" I suffer not that he should cause an outcast to sacrifice " Ka1s3. ; जातु याजयति वृषलम्" ought he to cause an outcast to sacrifice? " ib. ])

जातु ind. possibly , perhaps MBh. xii , 6739 (with अपिpreceding) Katha1s. (also with चिद्following)

जातु ind. some day , once , once upon a time Katha1s. Ra1jat. (also with चिद्following). नजातु, not at all , by no means , never S3Br. xiv Mn. MBh. etc. (also with चिद्following).

"https://sa.wiktionary.org/w/index.php?title=जातु&oldid=383707" इत्यस्माद् प्रतिप्राप्तम्