यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान¦ पु॰ जन--भावे घञ् वेदे वृद्धिः।

१ उत्पत्तौ
“को वेद जानमेषाम्”

५ ।

५३ ।

१ ।
“जानमुत्पत्तिम्” भा॰। जनस्ये-दमण्।

२ जनसम्बन्धिनि त्रि॰।
“महते जान-राज्यायेन्द्रस्येन्द्रियाय” यजु॰

९ ।

४० । स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानम् [jānam], Ved. Birth, production, origin; स्थिरं हि जान- मेषां वयो मातुर्निरेतवे Rv.1.37.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जान n. birth , origin , birth place RV. i , 37 , 9 and 95 , 3 ; v , x AV. vii , 76 , 5 S3Br. iii , 2 , 1 , 40.

जान m. (fr. जन) patr. of वृश(= वैजान, " son of विजाना" Sch. ) Ta1n2d2yaBr. xiii , 3 A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāna, ‘descendant of Jana,’ is the patronymic of Vṛśa in the Pañcaviṃśa Brāhmaṇa[१] and apparently in the Śāṭyāyanaka.[२]

  1. xiii. 3, 12.
  2. In Sāyaṇa on Rv. v. 5. Cf. Bṛhaddevatā, v. 14 et seq., with Macdonell's notes;
    Sieg, Die Sagenstoffe des Ṛgveda, 64 et seq.
"https://sa.wiktionary.org/w/index.php?title=जान&oldid=499731" इत्यस्माद् प्रतिप्राप्तम्