यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबालः, पुं, (जबालाया अपत्यं पुमानिति । अण् ।) अजाजीवः । इत्यमरः । २ । १० । ११ ॥ मुनिविशेषः । (यथा, ब्रह्मवैवर्त्ते । १ । १६ । १४ ॥ “जाबालो याजलिः पैलः करथोऽगस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडशव्याधिनाशकाः ॥” उपनिषद्विशेषः । यथा, मौक्तिकोपनिषदि । “ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । दर्शनशास्त्रविशेषः । यथा, रामचन्द्रदत्तशाप प्रकरणे । “अधीत्य कूटजाबालं शार्गालिं योनिमाप्नुयात् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल पुं।

अजाजीवनः

समानार्थक:जाबाल,अजाजीव

2।10।11।1।1

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

वृत्ति : अजः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल¦ पु॰ जबालाया अपत्यम् अण्। सत्यकामे ऋषिभेदे[Page3113-b+ 38] जबालशब्दे उदा॰। तेन दृष्ट साम अण्।

२ सामवेदीयेउपनिषद्भेदे च उपनिषच्छब्दे

१२

२२ पृ॰ दृश्यम्। एत-स्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजा-बालः। महच्छब्दश्चान्तोदात्तः। तदीयस्वर एव न समासस्वरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल¦ m. (-लः)
1. The name of a saint. E. जबलाया अपत्यम् अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबालः [jābālḥ], A goat-herd.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल m. = अजा-पालL.

जाबाल m. (fr. जबाला)metron. of महा-शालS3Br. x

जाबाल m. of सत्य- काम, xiii f. AitBr. viii , 7 ChUp.

जाबाल m. N. of the author of a law-book Kull. on Mn. ii , iv f. Para1s3. iii Sch. ( pl. )

जाबाल m. of the author of a medicinal work BrahmavP. i , 16 , 12 and 18

जाबाल m. pl. N. of a school of the यजुर्-वेदCaran2. Pravar. iv , 1

जाबाल m. See. महा-.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jābāla, ‘descendant of Jabāla,’ is the metronymic of Mahāśāla[१] and Satyakāma.[२] Jābāla is also mentioned as a teacher in the Jaiminīya Upaniṣad Brāhmaṇa,[३] which refers to the Jābālas[४] as well. The Jābāla Gṛhapatis are spoken of in the Kauṣītaki Brāhmaṇa.[५]

Jābāla.--For ‘descendant of Jabāla’ read ‘descendant of Jabālā.
==Foot Notes==

  1. Śatapatha Brāhmaṇa, x. 3, 3, 1;
    6, 1, 1.
  2. Ibid., xiii. 5, 3, 1;
    Bṛhadāraṇyaka Upaniṣad, iv. 1, 14;
    vi. 3, 19;
    Chāndogya Upaniṣad, iv. 4, 1, etc.;
    Aitareya Brāhmaṇa, viii. 7.
  3. iii. 9, 9.
  4. iii. 7, 2.
  5. xxiii. 5.

    Cf. Weber, Indische Studien, 1, 395.
"https://sa.wiktionary.org/w/index.php?title=जाबाल&oldid=499735" इत्यस्माद् प्रतिप्राप्तम्