यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा¦ स्त्री जम--अदने बा॰ अण् स्त्रीत्वम्। दुहितरि।
“अन्यत्र जामया सार्द्धं प्रजानां पुत्र ईहते। दुहिता-न्यत्र जातेन पुत्रेणापि विशिष्यते” भा॰ अनु॰

४५ अ॰।
“जामया कन्यया स्वार्ङ्गं पुत्रः पित्र्यं धनमीहते” इत्यर्थः नीलक॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा [jāmā], [जम्-अदने बा˚ अण् स्त्रीत्वम्]

A daughter; अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते Mb.13.45.14.

A daughter-in-law.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामा f. a daughter MBh. xiii , 2474.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष married to Dhama; her sons were नववीथिस् on the three paths. Br. III. 3. 2, ३३.

"https://sa.wiktionary.org/w/index.php?title=जामा&oldid=429946" इत्यस्माद् प्रतिप्राप्तम्