यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामाता, [ऋ] पुं, (जायां माति मिमीते- मिनोति वा । “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृ- जामात्रिति ।” उणां । २ । ९६ । इति निपा- तनात् साधुः ।) दुहितृपतिः । इत्यमरः । २ । ६ । ३२ । जामाइ इति भाषा ॥ (यथा, हरिवंशे । ११६ । २५ । “जामाता त्वभवत्तस्य कंसस्तस्मित् हते युधि ॥”) सूर्य्यावर्त्तः । धवः । इति मेदिनी । ते, ११० ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ पुं।

पुत्र्याः_पतिः

समानार्थक:जामातृ

2।6।32।2।3

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ¦ पु॰ जायां माति मिनोति मिमीते वा निपा॰।

१ दुहितृपतौ, अमरः।

२ सूर्य्यावर्त्ते, स्वामिनि च मेदि॰उणादिषु निपातनसिद्धत्वेन तृणन्तत्वामावात् सर्वनाम-स्थाने परे न वृद्धिः। जामातरौ जामातरः इत्यादिः
“ऋत्विक्स्वस्रियजामातृयाज्यश्वशुरमातुलाः” याज्ञ॰।
“विष्णुं जामातरं मन्ये”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ¦ m. (-ता)
1. A daughter's husband, a son-in law.
2. A husband, a lord or master.
3. A friend.
4. The sunflower, (Helianthus annus.) E. जा for जाया a wife, मा to take, तृच् Unadi aff. जायां याति मिनोति मिमीते वा निपा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ [jāmātṛ], m. [जायां माति मिनोति मिमीते वा नि˚; cf. Uṇ. 2.94]

A son-in-law; जामातृयज्ञेन वयं निरुद्धाः U.1.11; जामाता दशमो ग्रहः Subhās.

A lord, master.

The sunflower. -Comp. -बन्धकम् Dowry; शुल्कं घट्टादिदेये स्यात् जामातुर्बन्धके$पि च । Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामातृ m. ( जा-म्" maker of [new] offspring " Nir. vi , 9 ; See. याम्and वि-जाम्)a son-in-law RV. viii , 2 , 20and ( त्वष्टृ's son-in-law = वायु)26 , 21f. Ya1jn5. i , 220 MBh. etc. ( acc. sg. तारम्R. ; pl. तरस्Katha1s. )

जामातृ m. a brother-in-law R. vii , 24 , 30 and 34

जामातृ m. a husband L.

जामातृ m. Scindapsus officinalis L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmātṛ is a rare word denoting ‘son-in-law’ in the Rigveda,[१] where also occurs the word Vijāmātṛ, denoting an ‘unsatisfactory son-in-law,’ as one who does not pay a sufficient price, or one who, having other defects, must purchase a bride. Friendly relations between son-in-law and father-in-law are referred to in the Rigveda.[२]

  1. viii. 2, 20. Vāyu is called the jāmātṛ of Tvaṣṭṛ in viii. 26, 21. 22.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 517;
    Pischel, Vedische Studien, 2, 78, 79.
  2. x. 28, 1. Cf. Bloomfield, Journal of the American Oriental Society, 15, 255.
"https://sa.wiktionary.org/w/index.php?title=जामातृ&oldid=473467" इत्यस्माद् प्रतिप्राप्तम्