यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा, स्त्री, (हन्तुमिच्छा । हन् + सन् + “अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् । “अज्झनगमां सनि ।” ६ । ४ । १६ । इति दीर्घः । ततः अप्रत्ययस्ततःस्त्रियां टाप् ।) हननेच्छा । इति व्याकरणम् ॥ (यथा, मनुः । ११ । २०६ । “जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा¦ f. (-सा) Wish or intention to kill. E. हन् to kill, desiderative form, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा [jighāṃsā], Desire of killing; R.15.19.

Malice, revenge.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिघांसा f. wish or intention to strike or slay or destroy Mn. xi , 207 MBh. etc.

जिघांसा f. malice , revenge W.

"https://sa.wiktionary.org/w/index.php?title=जिघांसा&oldid=385207" इत्यस्माद् प्रतिप्राप्तम्