यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिनः, पुं, (जयतीति । जि + “इण् षिञ् जीति ।” उणां । ३ । २ । इति नक् ।) अर्हन् । बुद्धः । विष्णुः । इति हेमचन्द्रः । २ । १३० ॥ अति- वृद्धः । इत्युणादिकोषः ॥ जित्वरे, त्रि । इति मेदिनी । ने, ८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।2।5

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन¦ पु॰ जि--नक्।

१ बुद्धे अमरः

२ अर्हन्नामबौद्धभेदे

३ विष्णौच हेमच॰।

४ अतिवृद्धे उणा॰।

५ जित्वरे त्रि॰ मेदि॰। तस्येदमण्। जैन जिनसम्बन्धिनि त्रि॰
“हस्तिना पीड्य-मानोऽपि न गच्छेज्जैनमन्दिरम्”। तदीयमते च तच्चअर्हच्छब्दे

३८

२ पृ॰ दर्शितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन¦ mfn. (-नः-ना-नं) Victorious, triumphant. m. (-नः)
1. A Jina, the generic name of the personage peculiar to the Jaina sect, who is ranked by them as superior to the gods of the other sects: a saint and teacher: twenty-four Jinas are supposed to flourish in an Avasarpini or Jaina age, and their writers enumer- ate those of the ages past, present, and to come.
2. A Bud'dha; a generic term applied to the chief saints of the Bud'dha sect, in the same manner as to those of the Jainas.
3. A name of VISHNU.
4. A very old man.
5. A sage, one who is omniscient. E. जि to conquer or excel, नक् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन [jina], a. [जि-नक्]

Victorious, triumphant.

Very old.

नः A generic term applied to a chief Bauddha or Jaina saint.

N. applied to the Arhats of the Jainas.

A very old man.

An epithet of Visnu.

Comp. इन्द्रः, ईश्वरः a chief Bauddha saint.

an Arhat of the Jainas. -योनिः A deer (cf. अजिन- योनि); L. D. B. -सद्मन् n. a Jaina temple or monastery.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन mfn. ( जि)victorious L.

जिन m. " Victor " , a बुद्धBuddh. Katha1s. lxxii , 99

जिन m. an अर्हत्(or chief saint of the जैनs ; 24 जिनs are supposed to flourish in each of the 3 अवसर्पिणीs , being born in आर्या-वर्त) Jain. Pan5cat. v , 1 , 10/11 ff. VarBr2S. lx Sarvad.

जिन m. (hence) the number " 24 " Hcat. i , 3 , 919

जिन m. metrically for जैन

जिन m. विष्णुS3is3. xix , 112

जिन m. N. of Hemac. (?)

जिन m. of a बोधि-सत्त्व

जिन m. of a son of यदुKu1rmaP. i , 22 , 12.

जिन mfn. (for जीनor जीर्ण)very old Un2. iii , 2/3.

"https://sa.wiktionary.org/w/index.php?title=जिन&oldid=499749" इत्यस्माद् प्रतिप्राप्तम्