संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिनः, पुं, (जयतीति । जि + “इण् षिञ् जीति ।” उणां । ३ । २ । इति नक् ।) अर्हन् । बुद्धः । विष्णुः । इति हेमचन्द्रः । २ । १३० ॥ अति- वृद्धः । इत्युणादिकोषः ॥ जित्वरे, त्रि । इति मेदिनी । ने, ८ ॥

"https://sa.wiktionary.org/w/index.php?title=जिनः&oldid=506698" इत्यस्माद् प्रतिप्राप्तम्