यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्मम्, क्ली, (जहातीति । हा + “जहातेः सन्वदा- लोपश्च ।” उणां । १ । १४० । इति मन् ।) तगरवृक्षः । इति मेदिनी । मे, १३ ॥

जिह्मः, त्रि, (जहाति परित्यजति सारल्यमिति । हा + “जहातेः सन्वदालोपश्च ।” उणां । १ । १४० । इति मन् ।) कुटिलः । (यथा, महा- भारते । १ । १०२ । १८ । “सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥”) मन्दः । इति मेदिनी । मे, १३ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्म वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।1।3

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

जिह्म पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

3।3।141।2।2

शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः। स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जिह्म पुं।

कुटिलः

समानार्थक:जिह्म

3।3।141।2।2

शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः। स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्म¦ त्रि॰ हा--मन् सन्वत् आलोपश्च।

१ कुटिले

२ मन्दे

३ तग-रवृक्षे न॰ मेदि॰।
“सस्मितजिह्मवीक्षितैः” ऋतुसं॰। [Page3121-a+ 38]
“जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्थेन कारयेत्” याज्ञ॰।
“सुहृदर्थमाहितमजिह्मधियाम्” माघः

४ कपटे न॰।
“तदाशुकर्त्तुं त्वयि जिह्ममुद्यते” किरा॰
“जिह्मं कपटम्” मल्लि॰।

५ पिहिते त्रि॰
“जिह्मवारमपोर्णुत” ऋ॰

८ ।

४ ।

५ ।
“जिह्मवारं पिहितद्वारम्” भा॰।

६ अधस्ताद्वर्त्तमानेच।
“उच्चाबुध्नं चक्रतुर्जिह्मवारम्” ऋ॰

१ ।

११

१६ ।

११ ।
“जिह्ममधस्ताद्वर्त्तमानम्” भा॰।

७ अप्रसन्ने च।
“विधि-समयनियोगाद्दीप्तिसंहारजिह्मम्” किरा॰
“जिह्मम-प्रसन्नम्” मल्लि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्म¦ mfn. (-ह्मः-ह्मा-ह्मं)
1. Morally Crooked.
2. Dishonest.
3. Slow, lazy.
4. Dim, dark.
5. Oblique squint. m. (-ह्मः) A tree, (Tabernæmontana coronaria.) E. हा to quit, (a straight line,) मन् Unadi affix, and the root reduplicated, deriv, irr. हा मन् सन्वत् आलोपश्च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्म [jihma], a. [जहाति सरलमार्गम्; हा-मन् सन्वत् आलोपश्च Uṇ. 1.138]

Sloping, athwart, oblique.

Crooked, awry, squint; Ṛs.1.12.

Tortuous, curved, going irregularly.

Curved, bent.

Morally crooked, deceitful, dishonest, wicked, unfair; धृतहेतिरप्यधृतजिह्ममतिः Ki.6.24; सुहृदर्थमीहितमजिह्मधियाम् Śi.9.62.

Dim, dark, pale-coloured; विधिसमयनियोगाद्दीप्तिसंहारजिह्मम् Ki.1.46.

Slow, lazy.

ह्मम् Dishonesty; falsehood; जिह्माप्रायं व्यवहृतम् Bhāg.1.14.4; समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम् Rām.4.27.36.

The Tagara tree. -Comp. -अक्ष a. crooked-eyed, squinting. -इतर a. 'other than lazy', not dull; जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् N.3.63. -ग a. moving slowly. (-गः) a snake. -गति a. meandering, going tortuously; Ṛs.1.13; निहन्ति यो जिह्मगतीन् परान् पतगराडिव Śiva. B.19.36. -मेहनः a frog. -योधिन् a. fighting unfairly. -m. an epithet of Bhīma. -शल्यः the Khadira tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्म mf( आ)n. ( Nir. viii 15 )oblique , transverse. athwart RV. i f. TS. ii S3Br. v

जिह्म mf( आ)n. squinting (as the eye) i , 5 Sus3r. VarBr2S. etc.

जिह्म mf( आ)n. with इ([ S3Br. iii , v AitBr. v , 9 ]) , गम्, निर्-ऋछ्([ AV. xii , 4 , 53 ]) , . अस्([ S3Br. xi ]) , to go irregularly , turn off from the right way , miss the aim( abl. )

जिह्म mf( आ)n. crooked , tortuous , curved W.

जिह्म mf( आ)n. morally crooked , deceitful , false , dishonest Ya1jn5. ii , 165 MBh. etc.

जिह्म mf( आ)n. slow , lazy Naish. ii , 102

जिह्म mf( आ)n. dim , dulled Kir.

जिह्म n. falsehood , dishonesty Pras3nUp. i , 16 MBh. BhP. i , 14 , 4 ; Tabernaemontana coronaria L.

जिह्म n. See. आ, वि-.

"https://sa.wiktionary.org/w/index.php?title=जिह्म&oldid=385969" इत्यस्माद् प्रतिप्राप्तम्