यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वम्, क्ली, (जिह्मं निपातनात् मस्य वत्वे साधुः ।) तगरमूलम् । इति रत्नमाला ॥

जिह्वः, पुं स्त्री, (हूयते आहूयनेऽनेनेति । ह्वे + बाहु- लकात् डप्रत्ययेन द्बित्वादौचेति साधुः ।) जिह्वा । इत्यमरटीकायां भरतः ॥ (यथा, हरिवंशे । ११२ । ६५ । “द्विसहस्रेण जिह्वेन वासुकिः कथयिष्यति ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्व¦ mf. (-ह्वः-ह्वा) The tongue. E. लिह् to lick, Unadi affix वन्, and the initial changed do ज।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वः [jihvḥ], The tongue.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्व mfn. (said of अग्नि) MaitrS. i , 3 , 35 (for यह्वof Padap. and RV. iii , 2 , 9 )

जिह्व m. the tongue Hariv. 6325 f.

जिह्व m. the tongue or tongues of अग्निi.e. various forms of flame (3 are named RV. iii , 20 , 2 ; generally 7 VS. xvii , 79 Mun2d2Up. i , 2 , 4 [ काली, कराली, मनो-जवा, सु-लोहिता, सु-धूम्र-वर्णा, स्फुलिङ्गिनी, विश्वरूपी] Hemac. ; See. सप्त-जिह्व; also identified with the 7 winds प्र-, आ-, उद्-, सं-, वि-, परि-, and नि-वह)

जिह्व m. the tongue of a balance Hcat. i , 5 , 163

जिह्व m. speech( Naigh. i , 11 ) RV. iii , 57 , 5

जिह्व m. the root of Tabernaemontana coronaria L.

जिह्व m. See. द्वि-, मधु-, सु-

जिह्व m. अग्नि-जिह्वetc. ;([ cf. Lat. lingua ; Goth. tuggo1.])

"https://sa.wiktionary.org/w/index.php?title=जिह्व&oldid=386076" इत्यस्माद् प्रतिप्राप्तम्