यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जु, रंहसि । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-अनिट् ।) रंहो वेगगतिः । जवति घोटकः । इति दुर्गादासः ॥

जु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-अनिट् ।) ङ, जवते । इति दुर्गादासः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जु¦ r. 1st cl. (जवति)
1. To go or move quickly, to go rapidly. E. भ्वा० प० अक० अनिट् जुङ् (ङ) r. 1st cl. (जवते) To go or move. सौत्रधातुः आत्म० सक० अनिट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जु [ju], 1 Ā. (जवते) To go; L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जु See. 1. जू.

"https://sa.wiktionary.org/w/index.php?title=जु&oldid=387507" इत्यस्माद् प्रतिप्राप्तम्