यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहूः, स्त्री, (जुहोत्यनया । इति हु + “हुवः श्लुवच्च ।” उणां । २ । ६० । इति क्विप् निपातनात् दीर्घत्वं द्वित्वञ्च ।) पलाशकाष्ठनिर्म्मितार्द्धचन्द्रा- कृतियज्ञपात्रम् । जुहोत्यनया जुहूः । इत्यमर- भरतौ ॥ (यथा, ऋग्वेदे । १ । ७६ । ५ । “अग्ने ! मन्त्रया जुह्वा यजस्व ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू¦ स्त्री जुहोत्यनया हु--क्विप् नि॰ द्वित्वं दीर्घश्च। यज्ञियेस्रुगाख्ये पात्रमेदे सा च पलाशघटिता”
“पालाशी जुहूः” कात्या॰ श्रौ॰

१ ।

३ ।

३४ ।
“जुहोत्यनया जुहूः स्रुक्सा च पालाशी पलाशवृक्षकाष्ठनिर्म्मिता” कर्कः।
“यस्यपर्णमयी जुहूर्मवति न स पापं श्लोकं शृणोति” श्रुतिः।
“पर्णमयी पलाशकाष्ठमयीत्यर्थः”। एषा चानारभ्याधी-ताऽपि प्रकृत्यर्था यथोक्तं ताण्ड्य॰ ब्रा॰। (
“अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेनक्रत्वङ्गत्वावगमात्। स च न्यायस्तृतीयाध्याये षष्ठापादस्यप्रथमाधिकरणे पर्णवाक्यमुदाहृत्याभिहितः।
“प्रकृतौविकृतौ वा साद्यस्य पर्णेत्यसौ विधिः। प्रकृतेरेव वातुल्याद्वचनादुभयोरसौ। जुहूमाश्रित्य पर्णत्वविधिःप्रकृतिमात्रगः। चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्रकिम्”। अनारभ्य श्रूयते
“यस्य पर्णमयी जुहूर्भवति न सपापश्लोकं शृणोतीति”। तत्राव्यभिचरितक्रतुसम्बन्ध-वतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते। या जुहूः सा पर्णमयीति वाक्यञ्च प्रकृतिविकृत्योम्तुल्य-मेव प्रवर्त्तते उभयत्राश्रयभूताया जुह्वाः सत्त्वात्। तस्मात् प्रकृतिविछत्योरुभयोरप्ययं विधिरिति प्राप्ते,ब्रूमः किमयं विधिर्विकृतौ चोदकात् पूर्वन्निविशतेपश्चाद्वा। नाद्यः, आश्रयभूताया जुह्वाः चोदकमन्त-रेणासम्भवात्। द्वितीये तु पर्णत्वमपि जुह्वा सहैवचोदकेनातिदिश्यते, तत्र पुनर्विधिवैयर्थ्यादयं विधिःप्रकृतिमात्रगः”। जुहोत्यस्यां दिशि--आधारे क्विप्।

२ प्राग्देशे प्राङ्मुखतयैव होमकरणात् तस्यास्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू¦ f. (-हूः) A wooden vessel, of the shape of a semicircle or crescent. used to pour sacrificial butter in to the fire. E. हु to sacrifice, Unadi affix क्विप्, the root reiterated, and the final made long also remain- ing short जुहु। f. (-हुः) |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहूः [juhūḥ], f. [हु क्विप् नि˚ द्वित्वं दीर्घश्च Tv.]

A crescent-shaped wooden ladle used for pouring the sacrificial ghee into the fire.

A tongue, especially of Agni i. e. a flame. -Comp. -आस्यः fire; हव्यवाड् जुह्वास्यः Rv.1.12.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू f. (= जिह्वा, हुच्)a tongue ( esp. of अग्नि; 7 are named RV. i , 58 , 7 ), flame RV.

जुहू f. personified as wife of ब्रह्माand goddess of speech (author of RV. x , 109 ) RAnukr.

जुहू f. (fr. हुPa1n2. 3-2 , 178 Va1rtt. 3 Un2. etc. ) a curved wooden ladle (for pouring sacrificial butter into fire) RV. AV. etc.

जुहू f. that part of the frame enshrining the universal spirit which faces the east ChUp. iii , 15 , 2.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Juhū is the regular name in the Rigveda and later for the tongue-shaped ladle in which butter was offered to the gods.(** 1) Rv. viii. 44, 5; x. 21, 3; Av. xviii. 4, 5. 6, etc.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू स्त्री.
(हूयतेऽनया सा) एक प्रकार की करछुल जिससे आहुति दी जाती है, (ऋ.वे. 1.145.3); स्रुचः आहुति की करछुलों में एक, यह पलाश-काष्ठ से निर्मित होती है, का.श्रौ.सू. 1.3.34 (पालाशी जुहूः); प्याले की आकृति की कटोरी से युक्त; इसे उपभृत् के ऊपर दाहिने हाथ से पकड़ते हैं, आप.श्रौ.सू. 2.13.3; सभी (आज्य) आहुतियां ‘जुहू’ से ही अर्पित की जाती है, 24.1.25 एवं जब होम के लिए अन्य किसी उपकरण का उल्लेख न किया गया हो, तो जुहू का ही प्रयोग करना चाहिए, का.श्रौ.सू. 1.8.45 (जुह्वाऽवचने); हि.श्रौ.सू. 4.2.27; शां.श्रौ.सू. 4.9.5; द्रष्टव्य - विरेन्द्रशास्त्री, वेदवाणी 12, पृ. 5०-54। जुहोति

"https://sa.wiktionary.org/w/index.php?title=जुहू&oldid=499775" इत्यस्माद् प्रतिप्राप्तम्