यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूतिः, स्त्री, (जु वेगे + “ऊतियूतिजूतीति ।” ३ । ३ । ९७ । इति क्तिन् निपातनात् दीर्घत्वञ्च ।) वेगः । इत्यमरः । ३ । २ । ३९ ॥ (यथा, अथर्व्व- वेदे । १३ । २ । १३ । “तं समाप्नोति जूतिभिः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूति स्त्री।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

3।2।38।2।2

निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूति¦ स्त्री जु--रंहसि भावे क्तिन् सातिहेतीत्यादिना नि॰।

१ वेगे अमरः।
“उत स्मास्य पलयन्ति जना जूतिं कृष्टि-प्रो अभिभूतिमाशाः” ऋ॰

४ ।

३८ ।


“मनो जूतिर्जुषतामाज्यस्य” यजु॰

२ ।

१६ ।
“जूतिः जवतेर्गतिकर्मणाः” वेददी॰। अत्र मनो ज्योतिः इति पाठः प्रामादिकः। नेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः” ऐ॰ उ॰
“जूतिश्चेतसो रुजादिदुःखित्वाभावः”

२ भाष्योक्ताऽर्थेच।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूति¦ f. (-तिः)
1. Speed, velocity.
2. Going, proceeding, moving. E. जु to go swiftly, affix भावे क्तिन्, deriv. irr.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूतिः [jūtiḥ], f.

Going on, proceeding, moving; जूतिमिच्छथ चेत्तूर्णम् ...... Bk.7.69.

Quickness, speed.

Uninterrupted flow or motion.

Impulse, incitement, instigation.

Inclination, propensity, tendency.

N. of the author of Rv.1.136.1.

Concentration of mind ...... जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति Ait. Up.5.2.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूति f. ( Pa1n2. 3-3 , 97 ) going or driving , on , quickness , velocity , speed RV. AV. VS. xxi S3Br. ii , xii

जूति f. flowing without interruption AV. xix , 58 , 1

जूति f. impulse , incitement , instigation , inclination , energy RV. VS. ii , 13 S3Br. xii

जूति f. = प्र-ज्ञानAitUp. v , 2

जूति m. N. of the author of RV. x , 136 , 1

जूति m. See. रथ-.

"https://sa.wiktionary.org/w/index.php?title=जूति&oldid=387863" इत्यस्माद् प्रतिप्राप्तम्