यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णिः, स्त्री, (ज्वर + “वीज्याज्वरिभ्यो निः ।” उणां । ४ । ४८ । इति निः । “ज्वरत्वरेति ।” ६ । ४ । २० । इत्यूट् च ।) वेगः । इत्युणादिकोषः ॥ आदित्यः । देहः ब्रह्मा । ज्वरः । इति संक्षिप्त- सारे उणादिवृत्तिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि¦ स्त्री ज्वर--रोगेनि॰ जट् जूर--वेगे वा नि॰।

१ स्त्रीरोगे

२ वेगे।

३ आदित्ये

४ देहे

५ ब्रह्मणि च संक्षि॰ उणा॰। जूरकोपे नि॰।

६ क्रोधे निघण्टुः निरुक्ते

६ ।

४ ।

३ ।
“अस्यानि-रुक्तिरन्या दर्शिता
“जूर्णिर्जवतेर्वा द्रवतेर्वा दुनोतेर्वा” तत्रपृषो॰। तेन

७ वेगयुते

८ द्रवयुते

९ तपके च।
“क्षिप्ताजूर्णिर्न वक्षति” ऋ॰

१ ।

१२

९ ।

८ ।
“जूर्णिर्वेगवती सेना” भा॰।

१० स्तुतिकुशले च।
“ऋषुणां जूर्णिर्होत्र ऋषूणाम्” ऋ॰

१ ।

१२

७ ।

१० ।
“जूर्णिः स्तुतिकुशलः” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि¦ f. (-र्णिः)
1. Speed.
2. The body.
3. The sun.
4. BRAMHA.
5. Fever. E. ज्वर् to be feverish, Unadi affix नि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि [jūrṇi], a. Ved.

Swift, speedy, quick.

Running, proceeding quickly.

Praising, invoking. -र्णिः f.

Speed.

An epithet of Āditya or sun.

The body.

The Brahman (n.).

Anger.

A fiery weapon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि f. glowing fire , blaze RV. vii , 39 , 1 ; viii , 72 , 9

जूर्णि f. a fiery weapon i , 129 , 8 ( Nir. vi , 4 )

जूर्णि f. anger Naigh. ii , 13

जूर्णि f. = र्तिL.

जूर्णि f. (fr. 1. जुर्, " decaying " ?) the body L.

जूर्णि f. (for जूति)speed L.

जूर्णि m. the sun L.

जूर्णि m. ब्रह्माL.

जूर्णि See. 2. जॄ.

जूर्णि mfn. invoking , 127 , 10.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jūrṇi, ‘firebrand,’ is regarded by Zimmer[१] as one of the weapons of the Vedic Indians. But since it is only mentioned in the Rigveda[२] as a weapon used by demons, its employment in normal war cannot be safely assumed.

  1. Altindisches Leben, 301.
  2. i. 129, 8. Cf. Nirukta, vi. 4.
"https://sa.wiktionary.org/w/index.php?title=जूर्णि&oldid=473481" इत्यस्माद् प्रतिप्राप्तम्