यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेता, [ऋ] त्रि, (जयतीति । जि + तृच् ।) जयशीलः । तत्पर्य्यायः । जिष्णुः २ जित्वरः ३ जैत्रः ४ । इत्यमरः । २ । ८ । ७७ ॥ (यथा, रघुः । १२ । ८९ । “जेतारं लोकपालानां स्वमुखैरर्च्चितेश्वरम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । २९ । “अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥”)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the २० Amita1bha गण. Br. IV. 1. १६; वा. १००. १६.

"https://sa.wiktionary.org/w/index.php?title=जेता&oldid=430000" इत्यस्माद् प्रतिप्राप्तम्