यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञः, पुं, (जानातीति । ज्ञा + “इगुपधज्ञा- प्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) ब्रह्मा । बुधः । पण्डितः । (यथा, चरके सूत्र- स्थाने ३० अध्याये । “पशुः पशूनां दौर्ब्बल्यात् कश्चित् मध्येवृकायते । ससत्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥ तद्बदज्ञो ज्ञमध्यस्थः कश्चित् मौखर्य्यसाधनः । स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ॥”) महीसुतः । इति धरणी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।3

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ¦ पु॰ ज्ञा--क।

१ बुधग्रहे
“युगे सूर्य्यज्ञशुक्राणां खचतुष्कर-दार्णवाः” सू॰ सि॰।

२ पण्डिते
“क्रिथासु बाह्यान्तरमध्य-मासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः” प्रश्नो॰।

३ ब्रह्मणि

४ मङ्गलग्रहे च धरणिः। सुपि उपपदे तत्तत्पदार्थज्ञा-तरि त्रि॰।
“आदेशं देशकालज्ञः” रघुः
“विधिज्ञोविधिमास्थाय” ति॰ त॰। स्वार्थे क। ज्ञक ज्ञातरि त्रि॰स्त्रियां वा अत इत्त्वम् ज्ञका ज्ञिका।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ¦ A compound letter, considered to be composed of ज and ञ; it is usually expressed by jn or gn, but its peculiar nasal sound is not well conveyed by any combination of the Roman alphabet.

ज्ञ¦ mfn. (ज्ञः ज्ञा ज्ञं) Who or what knows. m. (ज्ञः)
1. A wise and learned man; it especially applies to one possesed of sacred learning, and religious knowledge.
2. A name of BRAMHA.
3. The moon.
4. Bu- d'ha, first of the line of the moon, and regent of the planet MER- CURY.
5. The planet MARS or its regent.
6. The Sentient soul. E. ज्ञा to know, to possess knowledge, affix क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ [jña], a. [ज्ञा-क] (At the end of comp.)

Knowing, familiar with; कार्यज्ञ, निमित्तज्ञ, शास्त्रज्ञ, सर्वज्ञ &c.

Wise; as in ज्ञंमन्य thinking oneself to be wise.

ज्ञः A wise and learned man.

The sentient soul.

The planet Mercury.

The planet Mars.

An epithet of Brahmā; cf. ज्ञः प्राज्ञे जन्द्रतनये विषये चात्मगर्वयोः Nm. -Comp. -शक्तिः the intellectual faculty.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ for 1. ज्ञु. See. ऊर्ध्व-

ज्ञ ज्ञक, ज्नपित, etc. See. below.

ज्ञ mf( आ)n. iii , 1 , 135 knowing , familiar with (chiefly in comp. ; rarely gen. or loc. MBh. xii , 12028 R. vii , 91 , 25 ) S3Br. xiv , 7 , 2 , 3 Mn. etc.

ज्ञ mf( आ)n. intelligent , having a soul , wise , (m.) a wise and learned man S3vetUp. Pras3nUp. Ba1dar. VarBr2. BhP. vii

ज्ञ mf( आ)n. having ज्ञाas deity Pa1n2. 6-4 , 163 Pat.

ज्ञ m. the thinking soul(= पुरुष) Sa1m2khyak. Nya1yad. iii , 2 , 20 Sch.

ज्ञ m. the planet Mercury VarBr2S. VarBr2. Laghuj. Su1ryas.

ज्ञ m. the planet Mars L.

ज्ञ m. ब्रह्माL.

"https://sa.wiktionary.org/w/index.php?title=ज्ञ&oldid=388613" इत्यस्माद् प्रतिप्राप्तम्