यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातव्यम्, त्रि, (ज्ञायते यदिति । ज्ञा + तव्य ।) ज्ञानीयम् । ज्ञेयम् । वेद्यम् । अवगन्तव्यम् । बोध्यम् । (यथा, महाभारते । ४ । २८ । ५ । “स्वराष्ट्रे परराष्ट्रेच ज्ञातव्यं बलमात्मनः ॥”) मन्तव्यम् । इति व्याकरणम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातव्य¦ mfn. (-व्यः-व्या-व्यं) To be known or understood. E. ज्ञा, and तव्य aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातव्य [jñātavya], pot. p.

To be known or understood.

Conceivable, comprehensible.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातव्य mfn. to be known or understood or investigated or inquired after MBh. Hariv.

ज्ञातव्य mfn. perceptible , 11143

ज्ञातव्य mfn. to be considered as Ca1n2. Mn. Sch.

"https://sa.wiktionary.org/w/index.php?title=ज्ञातव्य&oldid=388706" इत्यस्माद् प्रतिप्राप्तम्