यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक¦ त्रि॰ ज्ञा--णिच् ल्यु। बोधके।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक¦ mfn. (-कः-का-कं) Making or causing to know. m. (-कः) An in- structor.
2. A commander, a master. n. (-कं) A rub or precept imply- ing something not expressly mentioned or laid down (In Philspay) E. ज्ञा to know, causal form, णिच् ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक [jñāpaka], a. [ज्ञा-णिच् ल्यु] Making known, teaching, informing, indicating &c.

कः A teacher.

A commander, a master.

A master of requests, an officer of the court of an Indian prince; Pt.3. -कम् (In phil.) A significant expression, a suggestive rule or precept, said of such rules as imply something more than what is actually expressed by the words of those rules themselves.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक mf( इका)n. causing to know , teaching , designing , informing , suggesting Hariv. 6518 Ka1ty. and Ka1s3. BhP. ix , 6 , 10 Sa1h. etc.

ज्ञापक m. a master of requests (particular officer at a Hindu court) Pan5cat. iii , 67/68

ज्ञापक n. an expression or rule giving particular information (as a rule of Pa1n2. Implying some other grammatical law than that resulting from the mere words of the rule itself) , precept MBh. i , 5846 Pat. Ka1s3. and Siddh.

"https://sa.wiktionary.org/w/index.php?title=ज्ञापक&oldid=389263" इत्यस्माद् प्रतिप्राप्तम्