यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापनम्, क्ली, (ज्ञा + णिच् + भावे ल्युट् ।) बोधनम् । इति व्याकरणम् । जानान इति भाषा ॥ (यथा, राजतरङ्गिण्याम् । ४ । १८२ । “क्षितिभृद्दाक्षिणात्यानां तिर्य्यक्त्वज्ञापनाय सः । पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन¦ न॰ ज्ञा--णिच्--ल्युट्। बोधने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन¦ n. (-नं) Making known, apprising, informing. E. ज्ञा to know, causal form, णिच् ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापनम् [jñāpanam], [ज्ञा णिच्-ल्युट्] Making known, informing, teaching, announcing, indicating; क्षितिभृद्दाक्षिणात्यानां तिर्यक्त्वज्ञापनाय सः Rāj. T.4.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापन n. making known , suggesting Pat. and Ka1s3. Ra1jat. iv , 180.

"https://sa.wiktionary.org/w/index.php?title=ज्ञापन&oldid=389271" इत्यस्माद् प्रतिप्राप्तम्