यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेयम्, त्रि, (ज्ञायते इति । ज्ञा + कर्म्मणि यत् ।) ज्ञानयोग्यम् । ज्ञातव्यम् । यथा, -- “ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥ सर्व्वतः पाणिपादं तत् सर्व्वतोऽक्षिशिरोमुखम् । सर्व्वतः श्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति ॥ सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् । असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ वहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् । भूतभर्त्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य धिष्ठितम् ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥” इति श्रीभगवद्गीतायां १३ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय¦ त्रि॰ ज्ञा--कर्म्मणियत्। बोद्धव्ये। यथा व्याकरणादिपाणिन्यादेर्ज्ञेयैकदेशार्थमपि” शा॰ भा॰।

२ ज्ञातुं योग्येब्रह्मणि च।
“ज्ञेयं यत् तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृ-तमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते। सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लिके सर्वमावृत्य तिष्ठति। सर्वेन्द्रियगुणाभासंसर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुण-भोक्तृ च। बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्। अवि-भक्तं विभक्तिषु विभक्तमिव च स्थितम्। भूतभर्त्तृ चतज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च। ज्योतिषामपि तज्ज्यो-तिस्तमसः परमुच्यते”।
“ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि-सर्वस्य धिष्ठितम्” गीता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय¦ mfn. (-यः-या-यं) To be known, what may be or ought to be known. E. ज्ञा, and कर्मणि यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय [jñēya], pot. p. [ज्ञा कर्मणि यत्]

To be invesitgated, or learnt or understood.

To be regarded as.

Perceptible, cognizable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञेय mfn. to be known( e.g. ज्ञेयो महा-र्णवोऽत्र, it should be known that there is here a great sea VarBr2S. xiv , 19 ; कथं न ज्ञेयम् अस्माभिर् निवर्तितुम्, how should we not know how to leave off Bhag. i , 39 ) Mn. Ya1jn5. R. etc.

ज्ञेय mfn. to be learnt or understood or ascertained or investigated or perceived or inquired about S3vetUp. i , 12 MBh. iii , 2737 Nal. etc.

"https://sa.wiktionary.org/w/index.php?title=ज्ञेय&oldid=389318" इत्यस्माद् प्रतिप्राप्तम्