यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् पुं।

अतिवृद्धः

समानार्थक:वर्षीयस्,दशमिन्,ज्यायस्

2।6।43।1।3

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ज्यायस् वि।

अतिशयेन_वृद्धः

समानार्थक:ज्यायस्

3।3।236।1।1

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ज्यायस् वि।

अतिशयेन_प्रशस्तः

समानार्थक:ज्यायस्

3।3।236।1।1

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस्¦ त्रि॰ अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य + वृद्ध + वाईयसुन् ज्यादेशः ईयसुनि आदेरात्त्वम्।

१ अतिवृद्धे

२ जीर्णे

३ प्रशस्ते च।
“ज्यायान् पृथिव्या ज्यायानन्त-रीक्षाज्ज्यायानेभ्यो लोकेभ्यः” छा॰ उ॰। स्त्रियां ङीप्।
“ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन!” गीता

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस्¦ mfn. (-यान्-यसी-यः)
1. Very old.
2. Very excellent, best.
3. Su- perior, Elder, elder born.
4. In law, one independent (come of age) and answerable for his own conduct. E. ज्या to be old, ईयसुन् affix. अतिशयेन प्रशस्यः वृद्धः वा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् [jyāyas], a. (-सी f.; Compar. of प्रशस्य, वृद्ध)

Elder, senior; प्रसवक्रमेण स किल ज्यायान् U.6.

Superior, more excellent or worthy; Ms.4.8;3.137; Bg.3.1,8.

Larger, greater.

(In law) One not a minor,i. e. come of age and responsible for his own action.

Aged, old.

Decayed, worn out.

Better, stronger, preferable; यद्यप्यपूर्वत्वादन्यत्र विधिर्ज्यायान् अनुवादात् तथाप्यत्रानुवाद एव बहुत्वस्य भवितुमर्हति । ŚB. on MS.1.2.43.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् mfn. ( Pa1n2. 5-3 , 61 f. ; vi , 4 , 160 ) superior , more excellent , greater , larger , stronger RV. etc. ( ifc. [ e.g. वच्चन-, " superior in speech " Ka1s3. ] Pa1n2. 6-2 , 25 )

ज्यायस् mfn. elder RV. etc.

ज्यायस् mfn. most excellent Ragh. xviii , 33

ज्यायस् mfn. (in law) being of age and answerable for one's conduct W.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् वि.
(प्रशस्य + असुन् ज्यादेशः, ‘ज्य च’ पा 5.3.61) बृहत्तर, विशालतर, बौ.शु.सू. 2.18। ज्याह्रोड (पु.) बाण-सहित धनुष्, मा.श्रौ.सू. 9.3.3.3 (व्रात्यस्तोम); धनुर्दण्ड (जो डोरी से रहित एवं निरर्थक हो), का.श्रौ.सू. 22.4.12 (ज्या प्रत्यञ्चा गता यस्य स ज्याह्रोडः। ज्यारहितः केवलो धनुर्दण्डःस. वृ.); (व्रात्यधन)।

"https://sa.wiktionary.org/w/index.php?title=ज्यायस्&oldid=478455" इत्यस्माद् प्रतिप्राप्तम्