यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येय [jyēya], a.

To be oppressed.

First, best.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येय mfn. to be oppressed or deprived of property S3Br. xiii , 4 , 2 AitBr. vii , 29 (See. अ-ज्येयत, ब्रह्म-ज्येय)

ज्येय mfn. most excellent , best KenUp.

ज्येय ज्येष्ठ, etc. See. ज्या.

"https://sa.wiktionary.org/w/index.php?title=ज्येय&oldid=389499" इत्यस्माद् प्रतिप्राप्तम्