यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्मती, स्त्री, (ज्योतिरस्त्यस्या इति । मतुप् उदित्वात् ङीप् च ।) लताविशेषः । माल- कङ्गनी इति लताफट्करी इति नयाफट्की इति च भाषा ॥ तत्पर्य्यायः । पारावताङ्घ्रिः २ कटभी ३ पिण्या ४ । इत्यमरः । २ । ४ । १५० ॥ पारावतपदी ५ नगणा ६ स्फुटबन्धनी ७ पूति- तैला ८ इङ्गुदी ९ । इति रत्नमाला ॥ स्वर्ण- लता १० अनलप्रभा ११ ज्योतिर्लता १२ सुपि- ङ्गला १३ दीप्ता १४ मेध्या १५ मतिदा १६ दुर्ज्जरा १७ सरस्वती १८ अमृता १९ । अस्याः सूक्ष्माया गुणाः । अतितिक्तत्वम् । किञ्चित्कटु- त्वम् । वातकफापहत्वञ्च । अस्याः स्थूलाया गुणाः । दाहप्रदत्वम् । दीपनत्वम् । मेधाप्रज्ञा- वृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्ण- त्वम् । व्रणविस्फोटनाशित्वञ्च । इति राज- वल्लभः ॥ रात्रिः । इति राजनिर्घण्टः ॥ (नदी- विशेषः । यथा, मात्स्ये । १२० । ६५ । “सरस्वती प्रभवति तस्माज्योतिष्मती तु या । अवगाढे ह्युभयतः समुद्रौ पूर्ब्बपश्चिमौ ॥” ज्योतिर्व्विशिष्टे, त्रि । यथा, रघुः । ६ । २२ । “नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्मती स्त्री।

ज्योतिष्मती

समानार्थक:पारावताङ्घ्रि,कटभी,पण्या,ज्योतिष्मती,लता

2।4।150।1।4

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्मती/ ज्योतिष्--मती f. ( ती)" star-illumined " , night L.

ज्योतिष्मती/ ज्योतिष्--मती f. a kind of sacrificial brick VS. TS. i

ज्योतिष्मती/ ज्योतिष्--मती f. a kind of त्रिष्टुभ्

ज्योतिष्मती/ ज्योतिष्--मती f. = ष्काSus3r. VarBr2S.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--R. a tributary of the सरस्वती, flows from Varcovan lake. Br. II. १८. ६६. M. १२१. ६५; वा. ४७. ६३.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्मती स्त्री.
‘ज्योतिः’ शब्द के उल्लेख वाली ऋचा का नाम, ‘उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरम्’, ऋ.वे. 1.5०.1०; श्रौ.को. (अं.) I.1०47; श्रौ.को. (सं.) II.54०; तै.आ. 3.19। ज्यौत्स्न (ज्योत्स्नायां भवम्, ज्योत्स्ना + अण्) (सप्त.) मास के शुक्ल पक्ष में, मा.श्रौ.सू. 1.6.2.4। ज्योतिषो धृतिः 239 ज्यौत्स्न

"https://sa.wiktionary.org/w/index.php?title=ज्योतिष्मती&oldid=478461" इत्यस्माद् प्रतिप्राप्तम्