यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना, स्त्री, (ज्योतिरस्त्यस्यामिति । “ज्योत्स्ना- तमिस्रेति ।” ५ । २ । ११४ । इति निपातनात् नप्रत्यय उपधालोपश्च ।) चन्द्रज्योतिः । चा~दनी इति हिन्दी भाषा ॥ तत्पर्य्यायः । चन्द्रिका २ कौमुदी ३ । इत्यमरः । १ । ३ । १६ ॥ चान्द्री ४ कामवल्लभा ५ चान्द्रातपः ६ चन्द्रकान्ता ७ शीता ८ अमृततरङ्गिणी ९ । (यथा, महा- भारते । १ । १ । ८६ । “पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ॥”) ज्योत्स्नायुक्तरात्रिः । इति मेदिनी । ने, ८ ॥ पटोलिका । इत्यमरटीकायां स्वामी ॥ अस्या गुणाः । त्रिदोषशमनत्वम् । इति राजनिर्घण्टः ॥ कषायत्वम् । मधुरत्वम् । दाहरक्तपित्तनाशि- त्वञ्च । इति राजवल्लभः ॥ श्वेतघोषा । इति रत्नमाला ॥ दुर्गा । यथा, -- “प्रभाप्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क- मालिनी ।” इति देवीपुराणे ४५ अध्यायः ॥ अपि च । “रौद्रायै नमो नित्यायै गौर्य्यै धात्र्य नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥” इति मार्कण्डेये देवीमाहात्म्ये ५ अध्यायः ॥ (प्रभातकालः । यथा, विष्णुपुराणे । १ । ५ । ३६ । “ज्योत्स्ना समभवत् सापि प्राक्सन्ध्या याऽभि- धीयते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।3।16।2।3

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना¦ f. (-त्स्ना)
1. Moonlight.
2. Amoonlight night.
3. A small cucum- ber: see ज्योत्स्नी। E. ज्योतिस् light, त affix, and the penultimate re- jected, deriv. irr. fem. affix टाप्; also with ङिष्, ज्योत्स्नी q. v.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना [jyōtsnā], [ज्योतिरस्त्यस्यां ज्योतिष उपधालोपो नश्च प्रत्ययः P.V.2.114 Sk.]

Moonlight; स्फुरत्स्फारज्योत्स्ना- धवलिततले क्वापि पुलिने Bh.3.42; ज्योत्स्नावतो निर्विशति प्रदोषान् R.6.34.

Light (in general).

An epithet of Durgā.

A moonlight-night. -Comp. -ईशः the moon. -प्रियः the Chakora bird. -वृक्षः a lamp-stand, a candle-stick.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना f. ( Pa1n2. 5-2 , 114 ) a moonlight night TBr. ii , 2 , 9 , 7

ज्योत्स्ना f. moonlight MBh. R. etc. ( ifc. f( आ). Katha1s. cvii )

ज्योत्स्ना f. pl. light , splendour BhP. iii , 28 , 21

ज्योत्स्ना f. one of ब्रह्मा's bodies , 20 , 39

ज्योत्स्ना f. one of the moon's 16 कलाs BrahmaP. ii , 15

ज्योत्स्ना f. दुर्गाDevi1P. Devi1m.

ज्योत्स्ना f. the plant ज्योत्स्नीL. Sch.

ज्योत्स्ना f. the plant घोषातकीL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. from the सरयू (or मानस?). Br. II. १८. ७१.
(II)--a कल of the moon. Br. IV. ३५. ९२.
(III)--a तनु of प्रजापति; men created from it were all delightful beings; of सत्व quality. वा. 9. २०; Br. II. 8. २१.
(IV)--a R. from the श्वेत. वा. ४७. ६८.
"https://sa.wiktionary.org/w/index.php?title=ज्योत्स्ना&oldid=499789" इत्यस्माद् प्रतिप्राप्तम्