यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यौत्स्नः, त्रि, (ज्योत्स्नया अन्वितः । इत्यण् ।) दीप्तः । ज्योत्स्नायुक्तः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यौत्स्न¦ त्रि॰ ज्योत्स्ता अस्त्यस्य अण्।

१ ज्योत्स्नायुक्तेस्त्रियां ङीप् सा च

२ चन्द्रिकायुक्तरात्रौ रायमुकुटः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यौत्स्न¦ mfn. (-त्स्नः-त्स्नी-त्स्नं) Light, especially with moonlight, &c. E. ज्योत्स्ना moonlight, अण् affix: see ज्योत्स्नी and ज्यौत्स्निका।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यौत्स्न [jyautsna], a. Bright or lit with moonlight. -त्स्नः The bright half of a month. -त्स्नी, -त्स्निका A full-moon night.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यौत्स्न m. ( Pa1n2. 5-2 , 103 Va1rtt. 2 )the light half of a mouth S3a1n3khS3r. xiii , 19 Gobh. ii , 8

"https://sa.wiktionary.org/w/index.php?title=ज्यौत्स्न&oldid=390316" इत्यस्माद् प्रतिप्राप्तम्