यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कारः, पुं, (कृ + भावे घञ् कारः । झमित्यव्यक्त- शब्दस्य कारः करणं यत्र ।) भ्रमरादिशब्दः । यथाह वल्लालसेनः । “प्रारब्धो मधुपैरकारणमहो झङ्कारकोला- हलः ॥” (तथा च पञ्चतन्त्रे । ५ । ४२ । “शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । घन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कार¦ पु॰ झमित्यव्यक्तशब्दस्य कारः कृ--थञ्।

१ भ्रमरादि-शब्दे।
“मन्दं मुद्रितपांशुलः परिपतन् झङ्कार-[Page3183-b+ 38] झञ्जामरुत्” अमरुश॰। ततः तार॰ इतच्। झङ्कारिततच्छब्दयुक्ते त्रि॰।

२ जलकणवर्षणे च शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कार¦ m. (-रः) A low inarticulate sound, as the buzzing of bees, &c. E. झ, and कार a making. कृ-घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कारः [jhaṅkārḥ] झङ्कृतम् [jhaṅkṛtam], झङ्कृतम् A low murmuring sound, as the buzzing of bees; (अयं) दिगन्तानातेने मधुपकुलझङ्कारभरितान् Bv.1.33;4.29; Bh.1.9; Amaru.48; Pt.5.53.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कार/ झङ्--कार m. a low murmuring (buzzing of bees etc. ) , jingling , clanking Pan5cat. Vikr. Ka1d. Bhartr2. etc.

"https://sa.wiktionary.org/w/index.php?title=झङ्कार&oldid=390781" इत्यस्माद् प्रतिप्राप्तम्