यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झा, स्त्री, (झमित्यव्यक्तशब्देन झटति वेगेन वहतीति । झट् + बाहुलकात् डः । ततष्टाप् ।) ध्वनिविशेषः । जलकणवर्षणम् । इति शब्द- रत्नावली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झा¦ f. (-ञ्झा)
1. Wind, wind and rain, a hurricane, a gale.
2. A sharp clanging sound, jangling.
3. Raining in large drops.
4. A stary, any thing lost. झमिति कृत्वा झटति झट-ड |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झा [jhañjhā], 1 The noise of the wind or of falling rain.

Wind and rain, hurricane, gale.

A clanking sound, jingling.

Raining in large drops.

Anything lost. -Comp. -अनिलः, -मरुत्, -वातः wind with rain, a storm, squall, stormy gale; झञ्झावातः सवृष्टिकः Ak.; हिमाम्बुझञ्झानिलविह्वलस्य (पद्मस्य) Bv.2.169; Amaru.48; Māl.9.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झा f. the noise of the wind or of falling rain L.

झञ्झा f. wind and rain , hurricane L.

झञ्झा f. raining in large drops W.

झञ्झा f. a stray W.

"https://sa.wiktionary.org/w/index.php?title=झञ्झा&oldid=390828" इत्यस्माद् प्रतिप्राप्तम्