यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिः, पुं, (झटति परस्परं संलग्नो भवतीति । झट संहतौ + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।) क्षुद्रवृक्षः । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटि¦ पु॰ झट--इन्। क्षुद्रतृणभेदे। (झां टि) शब्दार्थर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटि¦ m. (-टिः) A small tree, a shrub, a bush. E. जट् to be entangled, इन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिः [jhaṭiḥ], (झट्, -इन्) A small tree, shrub, bush.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटि m. a shrub Un2. iv , 117 Sch.

"https://sa.wiktionary.org/w/index.php?title=झटि&oldid=390855" इत्यस्माद् प्रतिप्राप्तम्