यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति, व्य, द्रुतम् । शीघ्रम् । तत्पर्य्यायः । स्राक् २ अञ्जसा ३ अह्नाय ४ सपदि ५ द्राक् ६ मंक्षु ७ । इत्यमरः । ३ । ४ । २ ॥ (यथा, पञ्चदशी । ७ । १२५ । “तत्त्वविस्मृतिमात्रान्नानर्थः किन्तु विपर्य्यायात् । विपर्य्येतुं न कालोऽस्ति झटिति स्मरतः क्वचित् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।2

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति¦ अव्य॰ झट क्विप् झट् इण--क्तिन्

६ त॰ स्वरादि।

१ शीघ्रे अमरः।
“त्यक्त्वा गेहं झटिति यमुनामञ्जु-कुञ्जं जगाम” पदाङ्कदूतम्। (
“झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते”
“मनःसान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति¦ ind. Quickly, speedily, instantly. E. झटि entangling, confusing, affix इन् क्तिन्; also जटिति।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति [jhaṭiti], ind. Quickly, at once; मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दृशो$दृश्यताम् Bh.1.96,7; आनीय झटिति घटयति विधि- रभिमतमभिमुखीभूतः Ratn.1.5. -मालिन् God Śiva. -मुखी a volcano. -रासभकामयः Ring-worm. -लिङ्गम् N. of a sanctuary of Śiva; ततो ददृशतुस्तत्र ज्वालालिङ्गं महत् पुरः Ks.1.28. -वक्त्रः an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटिति/ झट्-इति ind. onomat. ( g. स्वर्-आदि, not in Ka1s3. )instantly , at once Bhartr2. i , 69 and 95 Ratna7v. i , 6 S3r2in3ga1r. Katha1s. vi , 118 ; ix Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=झटिति&oldid=390863" इत्यस्माद् प्रतिप्राप्तम्