यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झणझणा¦ अव्य॰ झणत् डाच् द्विश्च पूर्वपदटिलोपः।

१ अव्यक्तशब्दभेदे

२ तच्छब्दयुक्ते
“सर्वं झणझणामूतमा-सीत्तालवनेष्विव” भा॰ भी॰

१९ अ॰।

३ झणत्कारशब्दभेदे च।

"https://sa.wiktionary.org/w/index.php?title=झणझणा&oldid=390892" इत्यस्माद् प्रतिप्राप्तम्