यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झण(न)त्कर¦ पु॰ झन(ण)दित्यव्यक्तशब्दस्य कारः कृ--घञ्। कङ्कणादिध्वनौ।
“उद्वेल्लदुभुजवल्लिकङ्कणझण(न)-त्कारः क्षणं वार्य्यताम्” कालिदासः।
“उद्वेजयतिदरिद्रं परमुद्रागणनझणत्कारः” उद्भटः।

"https://sa.wiktionary.org/w/index.php?title=झणत्कर&oldid=390917" इत्यस्माद् प्रतिप्राप्तम्