यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झनत्कारः, पुं, (कृ + भावे घञ् कारः । झनदित्य- व्यक्तशब्दस्य कारः करणं यत्र ।) अनुकरण- शब्दः । कङ्कणादिध्वनिः । यथा, कालिदासः । “उद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्य- ताम् ॥”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झनत्कार¦ m. (-रः) The clanging of metallic ornaments, &c. E. झनत् imi- tative sound, &c. कार making.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झनत्कार/ झनत्-कार = झणत्-W.

"https://sa.wiktionary.org/w/index.php?title=झनत्कार&oldid=390961" इत्यस्माद् प्रतिप्राप्तम्