यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झम्पाशी, [न्] पुं, (झम्पेन सम्पातेन अश्नातीति । अश + णिनिः । मत्स्यादिधारणकाले झम्प- दानपूर्ब्बकपतनादस्य तथात्वम् ।) मत्स्यरङ्ग- पक्षी । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=झम्पाशी&oldid=136562" इत्यस्माद् प्रतिप्राप्तम्