यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्च्च, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) रेफोपधः । श, झर्च्चती झर्च्चन्ती । गुणस्थानरहितानां तुदादिपाठफलन्तु शत्रन्तानामादीपीरिति नुणो विभाषा वेदेषू- च्चारणभेदश्च । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=झर्च्च&oldid=136569" इत्यस्माद् प्रतिप्राप्तम्