यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः, पुं, (झर्झ इत्यव्यक्तशब्दं रातीति । रा + कः । यद्बा, झर्झति शब्दायते इति । झर्झ + बहुलवचनात् अरः ।) वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ चर्म्मपुटाच्छादितकाष्ठस्थानम् । इति तट्टीकासारसुन्दरी ॥ करड इति ख्यातः । “डिण्डिमो डेङ्गरीप्रोक्तो झर्झरः पटहः स्मृतः ॥” इति भरतधृतवैकुण्ठः ॥ तत्पर्य्यायः । झल्लकी २ झल्ली ३ झलरी ४ झर्झरी ५ । इति शब्दरत्नावली ॥ (यथा, हठयोगप्रदीपिकायाम् । ४ । ८५ । “आदौ जलधिजीमूतभेरीझर्झरसम्भवाः ॥” झर्भ्यते निन्द्यते इति । झर्झ भर्त्से + अरः ।) कलियुगम् । (झर्झरोझर्झरशब्द इवास्त्यस्येति । अच् ।) नदभेदः । इति मेदिनी । रे, १५८ । (हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७९ । “हिरण्याक्षसुताः पञ्च विद्बांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर पुं।

वाद्यविशेषः

समानार्थक:डमरु,मड्डु,डिण्डिम,झर्झर,मर्दल,पणव

1।7।8।1।4

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर¦ पु॰ झर्झ--करच्। (झां ज) इति ख्याते

१ वाद्यभेदे

२ पटहे,

३ कलियुगे,

४ नदभेदे च।

३ वाद्यभेदे स्त्रीङीप् मेदि॰।

६ वेत्रनिर्मितदण्डभेदे पु॰
“काञ्चनोष्णीषि-णस्तत्र वेत्रझर्झरपाणयः” भा॰ भी॰

९८ अ॰।

७ वेश्यायांस्त्री त्रिका॰ टाप्।

८ तारादेव्यां स्त्री झङ्कृताशब्दे उदा॰।

९ वाद्यभेदे स्त्रीशब्दर॰ गौरा॰ ङीष्।

१० पाकसाधने लौह-मये (झाझरा) इति ख्याते पदार्थे पु॰ रत्नमा॰। झर्झरःतद्वाद्यं शिल्पमस्य वा ठक्। झार्झारिकत्द्वादनशीले त्रि॰पक्षे अण्। झर्झर तत्रार्थे त्रि॰ स्वार्थे क। झर्झरिकातारिण्यां झङ्कृताशब्दे उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर¦ mf. (-रः-री) A sort of drum. m. (-रः)
1. The Kaliyuga, the pre- sent Yug or age of the world.
2. The name of a river.
3. A cane- staff.
4. A cymbal f. (-रा) A whore. n. (-रं) A sound as of splashing or dropping. E. झर्झ an imitative sound like that of water splash- ing, &c. and र what makes, from रा with ड affix, or झर्झ to cen- sure, and करच् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः [jharjharḥ], 1 A sort of drum.

The Kali age.

A cane-staff.

An iron instrument used in cooking.

A cymbal. -रा A whore, harlot. -री A sort of drum. -रम् A sound as of splashing or dropping.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर m. a kind of drum MBh. vi ff. Pa1n2. 4-4 , 56 Hariv. R. vi , 99 , 23

झर्झर m. a strainer Bhpr. v , 11 , 125

झर्झर m. = रकL.

झर्झर m. N. of a दैत्य(son of हिरण्या-क्ष) Hariv. 194

झर्झर m. of a river L.

झर्झर n. a sound as of splashing or dropping W.

झर्झर n. = रिकाBhpr. v , 11 , 37.

"https://sa.wiktionary.org/w/index.php?title=झर्झर&oldid=391075" इत्यस्माद् प्रतिप्राप्तम्