यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरीकः, पुं, (झर्झतीति । झर्झ + “फर्फ- रीकादयश्च ।” उणां । ४ । २० । इति ईकन् प्रत्ययेन निपातनात् साधुः ।) शरीरम् । इत्युणादिकोषः ॥ देशः । चित्रम् । इति संक्षिप्त- सारे उणादिवृत्तिः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरीकः [jharjharīkḥ], 1 The body.

A region, country.

A picture.

"https://sa.wiktionary.org/w/index.php?title=झर्झरीकः&oldid=391119" इत्यस्माद् प्रतिप्राप्तम्