यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलरी, स्त्री, (झल्लरी । पृषोदरादित्वात् ललोपः ।) हुडुक्कः । झर्झरवाद्यम् । बालचक्रम् । केश- चक्रम् । इति मेदिनी । रे, १५९ ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलरी¦ f. (-री)
1. A sort of drum.
2. A curl. E. झल imitative sound, र from रा to get or make, affixes ड and ङीप्; also झल्लरी and झल्ली।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झलरी f. = झल्लकीL. a curl L.

"https://sa.wiktionary.org/w/index.php?title=झलरी&oldid=391142" इत्यस्माद् प्रतिप्राप्तम्