यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लः, पुं, वर्णसङ्करजातिविशेषः । इति जटाधरः ॥ स क्षत्त्रियात् व्रात्यात् सवर्णायां जातः । (यथा, मनुः । १० । २२ “झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेवच ॥”) प्रहासकः । इति महाभारतम् ॥ भा~ड इति भाषा ॥ (क्ली, झर्झरवाद्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्ल¦ पुंस्त्री झर्छ क्विप् तं लाति ला--क रस्थ लः।
“झल्लो-मल्लश्च राजन्यादु व्रात्यान्निच्छिविरेव च” मनूक्ते सव-र्णायां ब्रात्यक्षत्रियाज्जाते जातिभेदे।
“झल्लामल्लानटा-श्चैव पुरुषा शस्त्रवृत्तयः। द्यूतपानप्रसक्ताश्च जघन्याराजसी गतिः”। मनुना तस्य शस्त्रवृत्तित्व (नेटाली)मुक्तम्
“तत्र झल्ला यष्टिप्रहरणाः” कुल्लूक॰।
“तत्रमल्लानटा झल्लाः सूता यैतालिकास्तथा” भा॰ स॰

४ अ॰। [Page3184-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्ल¦ m. (-ल्लः) A prize fighter, a cudgel player, a man of a tribe follow- ing such a profession; one of the degraded classes, being sprung from the outcaste Kshetriya E. जल् to surround or embrace, ल added, and ज changed to झ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लः [jhallḥ], 1 A prize-fighter.

N. of one of the degraded classes; Ms.1.22;12.45. -ल्ली A kind of drum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्ल m. a prize-fighter , cudgel-player (offspring of an outcast क्षत्रिय) Mn. x , 22 ; xii , 45 MBh. ii , 102

"https://sa.wiktionary.org/w/index.php?title=झल्ल&oldid=391158" इत्यस्माद् प्रतिप्राप्तम्