यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लः, पुं, वर्णसङ्करजातिविशेषः । इति जटाधरः ॥ स क्षत्त्रियात् व्रात्यात् सवर्णायां जातः । (यथा, मनुः । १० । २२ “झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेवच ॥”) प्रहासकः । इति महाभारतम् ॥ भा~ड इति भाषा ॥ (क्ली, झर्झरवाद्यम् ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लः [jhallḥ], 1 A prize-fighter.

N. of one of the degraded classes; Ms.1.22;12.45. -ल्ली A kind of drum.

"https://sa.wiktionary.org/w/index.php?title=झल्लः&oldid=391162" इत्यस्माद् प्रतिप्राप्तम्