यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लिका, स्त्री, (झल्लीव कायतीति । कै + कः । पृषोदरादित्वात् साधुः ।) उद्बर्त्तनपटः । व्योतः । इति मेदिनी । के, ९६ ॥ उद्बर्त्तनमलम् । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लिका¦ स्त्री झर्झ--ण्वुल् पृषो॰

१ उद्वर्त्तनमले

२ द्योते

३ दीप्तौच शब्दार्थचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लिका¦ f. (-का)
1. Light, splendour, lustre.
2. A rag or cloth used for applying colour or perfumes.
3. Dirt brought off the body by rub- bing it with perfumes. E. झर्झ ण्वुल् पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लिका [jhallikā], 1 Dirt rubbed off the body by the application of perfumes.

Light, lustre, splendour.

A rag or cloth used for applying colour or perfumes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लिका f. a cloth used for applying colour or perfumes L. (also झिल्ल्W. ; झिल्लीL. )

झल्लिका f. dirt rubbed off the body by the application of perfumes (also झिल्लकाand झिल्लीका) L.

झल्लिका f. light , sunshine (also झिल्ल्, झिल्लीand झिल्लीका; See. झला) L.

"https://sa.wiktionary.org/w/index.php?title=झल्लिका&oldid=391196" इत्यस्माद् प्रतिप्राप्तम्