यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाङ्कः, पुं, (झषः अङ्को यस्य ।) अनिरुद्धः । इति हेमचन्द्रः ॥ (कन्दर्पः । यथा, श्रीकण्ठ- चरिते । ११ । २ । “यत्कला किल झषाङ्कपुलिन्द- स्पन्दमानवडिशव्रतमाधात् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाङ्क¦ पु॰ झषोऽङ्कोऽस्य।

१ कन्दर्पे उपचारात्

२ तत्-पुत्रे अनिरुद्धे च हेम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषाङ्क¦ m. (-ङ्कः) A name of Kandarpa झष, E. a fish and अङ्क a mark or symbol.

"https://sa.wiktionary.org/w/index.php?title=झषाङ्क&oldid=391253" इत्यस्माद् प्रतिप्राप्तम्