यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष् [jhaṣ], 1 U. (झषति-ते)

To take.

To put on, wear.

To hurt or kill (only P. in this sense).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष् cl.1. षति, to hurt Dha1tup. xvii , 38 ; (also A1. )to take , xxi , 26 ; to cover ib.

"https://sa.wiktionary.org/w/index.php?title=झष्&oldid=391265" इत्यस्माद् प्रतिप्राप्तम्