यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालिः, स्त्री, व्यञ्जनविशेषः । झारि इति ख्याता । यथा, भावप्रकाशस्य पूर्ब्बखण्डे २ भागे । “आम्रमामफलं पिष्टं राजिकालवणान्वितम् । भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते ॥ झालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी । मन्दं मन्दं निपीता सा रोचनी वह्निबोधिनी ॥” (जारिः जालिः इति पाठोऽपि कुत्रचित् दृश्यते ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालि¦ पु॰
“आम्रमामल्फलं पिष्टं राजिकालवणान्वितम्। [Page3185-b+ 38] भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते। झालिर्ह-रति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी। मन्दं मन्दंनिपीता सा रोचनी वह्निरोधिनी” भावप्र॰ उक्ते पदार्थे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालि¦ f. (-लिः) A sort of sour or unripe mangoes, fried with salt, mus- tard, and asafœtida.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालिः [jhāliḥ], A sort of sour or raw mango fried with salt, mustard, and Asa Fœtida (हिंगु); आम्रमामफलं पिष्टराजिका- लवणान्वितम् । भृष्टं हिङ्गुयुतं पूतं घोलित झालिरुच्यते ॥ Bhāva P.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालि f. sour or unripe mango fried with salt , mustard , and Asa foetida Bhpr. v , 11 , 155.

"https://sa.wiktionary.org/w/index.php?title=झालि&oldid=391395" इत्यस्माद् प्रतिप्राप्तम्