यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिङ्गाकम्, क्ली, (लिगि + आकन् । पृषोदरात् साधुः ।) फलविशेषः । झिङ्गा इति भाषा । अस्य गुणाः । तिक्तत्वम् । मधुरत्वम् । आम- वातमन्दाग्निकारित्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=झिङ्गाकम्&oldid=136626" इत्यस्माद् प्रतिप्राप्तम्